Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir yasmād yoneḥ prajā asṛjata so 'lelāyad eva // (1) Par.?
sa dīpyamāno bhrājamāno 'tiṣṭhat // (2) Par.?
so 'ved asti nvā antar iti // (3) Par.?
sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti // (4) Par.?
so 'gnir gāyatryā svārāṇy asṛjata // (5) Par.?
indras triṣṭubhā nidhanavanti // (6) Par.?
viśve devā jagatyaiḍāni // (7) Par.?
prajāpatir anuṣṭubharksamāni // (8) Par.?
tad yad gāyatraṃ svāram āgneyaṃ tad devatayā // (9) Par.?
yat traiṣṭubhaṃ nidhanavad aindraṃ tad devatayā // (10) Par.?
yaj jāgatam aiḍaṃ vaiśvadevaṃ tad devatayā // (11) Par.?
yad ānuṣṭubham ṛksamaṃ prājāpatyaṃ tad devatayā // (12) Par.?
tad u ha smāheyapiḥ saumāpo na bṛhadrathantare yajñaṃ kalpayataḥ // (13) Par.?
ubhe vai te antarnidhane vā bahirnidhane vā // (14) Par.?
svārarksame vāva yajñaṃ kalpayata iti // (15) Par.?
tad yad ṛcy antaḥ saṃtiṣṭhate tad rāthantaram // (16) Par.?
atha yad ṛcam atisvarati tad bārhatam // (17) Par.?
Duration=0.030874967575073 secs.