Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati // (1) Par.?
te enaṃ nodoṣataḥ // (2) Par.?
sa sarvam āyur eti ya evaṃ vidvān bṛhadrathantare gāyati // (3) Par.?
iyaṃ vai rathantaram // (4) Par.?
tasyā asau vatso yo 'sau tapati // (5) Par.?
sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati // (6) Par.?
sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate // (7) Par.?
śrīr vai rathantaram // (8) Par.?
tasyā ime stobhā yad asyāṃ pṛthivyām adhi // (9) Par.?
saiṣā śrīr nānyatrākṣarebhya āptavyā // (10) Par.?
sa yad akṣareṣu stobdhy etām eva tacchriyam āptvaitasyāṃ pratitiṣṭhati // (11) Par.?
sā haiṣaikasthā śrīr yad akṣareṣu // (12) Par.?
tasmād akṣareṣu stobdhavyam // (13) Par.?
Duration=0.059079885482788 secs.