Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad etad amūlaṃ rathantaraṃ yad anyatrākṣarebhyaḥ // (1) Par.?
etasmāddhīdam āyatanāt pracyavante ye 'nyatrākṣarebhyaḥ stobhanti // (2) Par.?
atha yo 'kṣareṣu stobdhi sva eva tad āyatane pratitiṣṭhati // (3) Par.?
tasmād akṣareṣv eva stobdhavyam // (4) Par.?
devatāgāyinaḥ kurupañcālā āyatanād acyavanteti ha smāha śāṭyāyaniḥ // (5) Par.?
mano vai pūrvam atha vāk // (6) Par.?
mano vai bṛhad vāg rathantaram // (7) Par.?
tad yatra bṛhadrathantare ājim aitāṃ tad bṛhad udajayat // (8) Par.?
rathantaraṃ hīyamānam amanyata // (9) Par.?
tad yat kṣipraṃ rathantaraṃ gāyati manaś caiva tad vācaṃ ca same karoti // (10) Par.?
tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti // (11) Par.?
sa ha kṣipre pāpmānaṃ vijahāti ya evaṃ vidvān kṣipraṃ rathantaraṃ gāyati // (12) Par.?
Duration=0.031633138656616 secs.