Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16291
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upodako nāma loko yasminn ayam agniḥ // (1) Par.?
ṛtadhāmā yasmin vāyuḥ // (2) Par.?
aparājito yasminn ādityaḥ // (3) Par.?
adhidyur yasmin varuṇaḥ // (4) Par.?
pradyur yasmin mṛtyuḥ // (5) Par.?
rocano yasminn aśanāyā // (6) Par.?
viṣṭapa eva saptamo brahmaloko yasminn etad brahma // (7) Par.?
tat saptamena praroheṇa viṣṭape brahmaloka ātmānaṃ dadhyāt // (8) Par.?
atho yajamānam // (9) Par.?
atho hainad gamayati // (10) Par.?
yad enat spṛśatīva taddhainat priyeṇa dhāmnā samardhayati // (11) Par.?
yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati // (12) Par.?
tad u hainat samṛddhaṃ priyeṇo eva dhāmnā samardhayati // (13) Par.?
tad v imaṃ lokam āgamayati // (14) Par.?
teno sarvam āyur eti // (15) Par.?
Duration=0.078697919845581 secs.