Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, brahman priest

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adugdhā anantā apārā iti // (1) Par.?
tad yad vai bhūr iti tad ayaṃ lokaḥ // (2) Par.?
yad bhuva iti tad idam antarikṣam // (3) Par.?
yat svar iti tad asau lokaḥ // (4) Par.?
etā vai vyāhṛtaya etā devatāḥ // (5) Par.?
etā devatā etā vyāhṛtaya ity etaddha tadviduṣaś śitibāhor aiṣakṛtasya naimiśer markaṭaḥ puroḍāśaṃ pramamātha // (6) Par.?
sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti // (7) Par.?
sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti // (8) Par.?
sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti // (9) Par.?
āharāṇīti hovāca mā hauṣīr iti // (10) Par.?
tam u hājahāra // (11) Par.?
tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati // (12) Par.?
dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda // (13) Par.?
Duration=0.038166046142578 secs.