Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Cyavana, rejuvenation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taddhāsya priyam āsa // (1) Par.?
sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau // (2) Par.?
tau tvaitad evāgatya śvo vaktārau // (3) Par.?
tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ // (4) Par.?
sarvo vai mama patir yaḥ somapa iti // (5) Par.?
tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti // (6) Par.?
ayaṃ mama patir iti brūtāt // (7) Par.?
teno eva me punaryuvatāyā āśeti // (8) Par.?
tau haināṃ śvobhūta etyaitad evocatuḥ // (9) Par.?
sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ // (10) Par.?
sarvo vai mama patir yaḥ somapa iti // (11) Par.?
tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti // (12) Par.?
ayaṃ mama patir iti hovāca // (13) Par.?
Duration=0.023936033248901 secs.