Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12799
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatra hotur abhijānāti ghṛtavatīm adhvaryo srucam āsyasveti taj juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidho yajeti // (1) Par.?
vaṣaṭkṛte juhoti yaja yajeti // (2) Par.?
caturthaṃ yakṣyann ardham aupabhṛtasyājyasya juhvāṃ samānayate // (3) Par.?
pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ // (4) Par.?
atha catura ājyasya gṛhṇāna āhāgnaye 'nubrūhīti // (5) Par.?
atyākramyāśrāvyāhāgniṃ yajeti // (6) Par.?
vaṣaṭkṛta uttarārdhapūrvārdhe pratimukhaṃ prabāhug juhoti // (7) Par.?
athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti // (8) Par.?
atyākramyāśrāvyāha somaṃ yajeti // (9) Par.?
vaṣaṭkṛte dakṣiṇārdhapūrvārdhe pratimukhaṃ prabāhug juhoti // (10) Par.?
athopastīrya dakṣiṇasya puroḍāśasya pūrvārdhād avadyann āha agnaye 'nubrūhīti // (11) Par.?
athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti // (12) Par.?
athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti // (13) Par.?
pūrvārdhād avadāyāparārdhād avadyati // (14) Par.?
abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti // (15) Par.?
atyākramyāśrāvyāhāgniṃ yajeti // (16) Par.?
vaṣaṭkṛte juhoti // (17) Par.?
atha catura ājyasya gṛhṇāna āha prajāpataya ity upāṃśu anubrūhīty uccaiḥ // (18) Par.?
atyākramyāśrāvyāha prajāpatim ity upāṃśu yajety uccaiḥ // (19) Par.?
vaṣaṭkṛte juhoti // (20) Par.?
athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati // (21) Par.?
Duration=0.043550968170166 secs.