UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13584
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye / (1.1)
Par.?
tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati // (1.2)
Par.?
tvaṣṭā tvā rūpair upariṣṭāt pātv iti madhyam // (2)
Par.?
prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan // (3)
Par.?
pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vā vyāghārayati // (4)
Par.?
dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram // (5)
Par.?
bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram // (6) Par.?
paridhisaṃdhinā sarvāhutīr juhoti // (7)
Par.?
Duration=0.046025991439819 secs.