Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16435
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāsām uktā mīmāṃsā // (1) Par.?
svayamṛtuyājam evaitad ahar bhavati // (2) Par.?
naitad ahar anyonyasyartuyājaṃ yajanti // (3) Par.?
sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti // (4) Par.?
sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti // (5) Par.?
sāṃvāśinam etad ahar bhavati // (6) Par.?
uttarato vatsān dhārayanti dakṣiṇato mātṝḥ // (7) Par.?
māhendrasya stotre 'ntareṇa sadohavirdhāne saṃvāśya vatsān mātṛbhiḥ saṃsṛjanti // (8) Par.?
badhnanti vatsān // (9) Par.?
utsṛjanti mātṝḥ // (10) Par.?
māhendrasya stotram upākaroti // (11) Par.?
athāparāhṇa ukthyaparyāyeṣu śilpāni kriyante // (12) Par.?
pārucchepīr hotā śaṃsati // (13) Par.?
vālakhilyā maitrāvaruṇo viharati // (14) Par.?
vṛṣākapiṃ brāhmaṇācchaṃsī śaṃsaty evayāmarutam acchāvākaḥ // (15) Par.?
saṃtiṣṭhate pṛṣṭhyaḥ ṣaḍahaḥ // (16) Par.?
ahīnasaṃtatiṃ karoti // (17) Par.?
atha vasatīvarīḥ parihṛtya payāṃsi viśiṣyopavasanti // (18) Par.?
Duration=0.066700220108032 secs.