Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, pṛthisava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛthisavena yakṣyamāṇo bhavati // (1) Par.?
sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ // (2) Par.?
atha vai brāhmaṇaṃ bhavati // (3) Par.?
yat kiṃca rājasūyam anuttaravedīkaṃ tat sarvaṃ bhavatīti // (4) Par.?
sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ // (5) Par.?
atha ratnināṃ havirbhir yajate // (6) Par.?
atha devasuvāṃ havirbhir yajate // (7) Par.?
athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti // (8) Par.?
tasyā asamudite yajamānāyatane rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti // (9) Par.?
tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ / (10.1) Par.?
dyumad agne mahi śravo bṛhat kṛdhi maghonām nṛvad amṛta nṛṇām // (10.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti // (11) Par.?
samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt // (12) Par.?
atha saṃsṛpāṃ havirbhir yajate // (13) Par.?
atha pañcahaviṣā diśām aveṣṭyā yajate // (14) Par.?
athopātītya dvipaśuṃ paśubandhaṃ sātyadūtānāṃ havirbhir yajate // (15) Par.?
atha pūrvaiḥ prayujāṃ havirbhir yajate // (16) Par.?
atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate // (17) Par.?
atha devikāhavirbhir yajate // (18) Par.?
atha traidhātavīyayā yajate // (19) Par.?
atha sautrāmaṇyā yajate // (20) Par.?
saṃtiṣṭhate pṛthisavo 'dhyardhena māsena // (21) Par.?
Duration=0.034676074981689 secs.