Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām / (1.1) Par.?
yad etaśebhir īyase bhrājamāno vipaścitā // (1.2) Par.?
api panthām aganmahi svastigām anehasam / (2.1) Par.?
yena viśvāḥ pari dviṣo vṛṇakti vindate vasu // (2.2) Par.?
āsmāko 'si / (3.1) Par.?
śukras te grahaḥ svāhā tvā vicidbhyaḥ // (3.2) Par.?
abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim / (4.1) Par.?
ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ // (4.2) Par.?
prajābhyas tvā prajās tvānuprāṇantu / (5.1) Par.?
prajāḥ pāhi / (5.2) Par.?
śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ / (5.3) Par.?
asme te candrāṇi / (5.4) Par.?
tapasas tanūr asi prajāpater varṇaḥ / (5.5) Par.?
sahasrapoṣaṃ puṣyantī parameṇa paśunā krīyasva / (5.6) Par.?
asme te bandhuḥ suvāṅ nabhrāḍ aṅghāre bambhāre 'star ahasta kṛśāno / (5.7) Par.?
ete vaḥ somakrayaṇāḥ / (5.8) Par.?
tān rakṣadhvam / (5.9) Par.?
mā vo dabhan / (5.10) Par.?
duścakṣā vo māvakśat // (5.11) Par.?
Duration=0.088099002838135 secs.