Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti // (1) Par.?
pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam // (2) Par.?
agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam // (3) Par.?
vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam // (4) Par.?
gāyatry eva bhargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam // (5) Par.?
prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam // (6) Par.?
vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam // (7) Par.?
trivṛd eva bhargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam // (8) Par.?
ṛgveda eva bhargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam // (9) Par.?
hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam // (10) Par.?
vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam // (11) Par.?
Duration=0.097405910491943 secs.