Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti // (1) Par.?
varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti // (2) Par.?
cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti // (3) Par.?
śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti // (4) Par.?
tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti // (5) Par.?
yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati // (6) Par.?
tad āpyāyayati // (7) Par.?
I 5,9(2)
agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīḥ // (8) Par.?
etaddha sma vā āhāruṇa aupaveśiḥ // (9) Par.?
yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīmābhiṣṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti // (10) Par.?
parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān agnim upatiṣṭhate // (11) Par.?
agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte // (12) Par.?
tejasvī brahmavarcasī bhavati // (13) Par.?
I 5,9(3)
citrāvaso svasti te pāram aśīyeti // (14) Par.?
rātrir vai citrāvasuḥ // (15) Par.?
ahar arvāgvasuḥ // (16) Par.?
agnir vai rātriḥ // (17) Par.?
asā ādityo 'haḥ // (18) Par.?
ete vai bhaṅge // (19) Par.?
te īṭṭe // (20) Par.?
trir āha // (21) Par.?
triṣatyā hi devāḥ // (22) Par.?
rocate ha vā asya yajño vā brahma vā ya evaṃ veda // (23) Par.?
I 5,9(4)
ambhaḥ sthāmbho vo bhakṣīyety ambho hy etāḥ // (24) Par.?
mahaḥ stha maho vo bhakṣīyeti maho hy etāḥ // (25) Par.?
ūrjaḥ sthorjaṃ vo bhakṣīyety ūrjo hy etāḥ // (26) Par.?
rāyaspoṣaḥ stha rāyaspoṣaṃ vo bhakṣīyeti rāyaspoṣo hy etāḥ // (27) Par.?
revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati // (28) Par.?
I 5,9(5)
ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā mā hāsiṣṭety āśiṣam āśāste // (29) Par.?
vatsam ālabhate // (30) Par.?
vatsanikāntā hi paśavaḥ // (31) Par.?
eṣa vai sahasrapoṣasyeśe // (32) Par.?
puṣyati sahasram // (33) Par.?
na sahasrād avapadyate ya evaṃ veda // (34) Par.?
I 5,9(6)
saṃhitāsi viśvarūpeti rūpeṇa rūpeṇa hy eṣā saṃhitā // (35) Par.?
rūpair evaināṃ samardhayati // (36) Par.?
nāmāsām agrahīt // (37) Par.?
mitram ābhir akṛta // (38) Par.?
uta hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute // (39) Par.?
Duration=0.087347984313965 secs.