Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13713
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālam // (1) Par.?
rājanyaṃ bhūtikāmaṃ yājayet // (2) Par.?
aindro vai rājanyo devatayā // (3) Par.?
mārutī viṭ // (4) Par.?
indriyenaivāsmai viśam upayunakti // (5) Par.?
anukām asmai viśam avivādinīṃ karoti // (6) Par.?
aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ yaḥ kāmayeta viśe ca kṣatrāya ca samadaṃ kuryām iti // (7) Par.?
aindrasyaindrīm anūcya mārutyā yajet // (8) Par.?
mārutasya mārutīm anūcyaindryā yajet // (9) Par.?
sva evaibhyo bhāgadheye samadaṃ karoti // (10) Par.?
yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api // (11) Par.?
te saṃgacchete // (12) Par.?
tāvad atṛṃhyaṃ bhavati // (13) Par.?
yadi kāmayeta kalpetety ete eva haviṣī nirupya yathāyathaṃ yajet // (14) Par.?
kalpate ha // (15) Par.?
aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālam abhicaran // (16) Par.?
upariṣṭād aindrasyāvadyed adhastān mārutasya // (17) Par.?
ubhayata evainān ādīpayati jyeṣṭhataś ca kaniṣṭhataś ca // (18) Par.?
aindram ekādaśakapālaṃ nirvapen mārutīm āmikṣām // (19) Par.?
rājanyaṃ grāmakāmaṃ yājayet // (20) Par.?
madhya āmikṣāyāḥ puroḍāśaṃ nidhāyobhayasyāvadyet // (21) Par.?
kṣatraṃ vā indraḥ // (22) Par.?
viṇ marutaḥ // (23) Par.?
viśaṃ vā etan madhyataḥ praviśati // (24) Par.?
paryūham avadyati // (25) Par.?
viśaivainaṃ paryūhati // (26) Par.?
mārutam ekaviṃśatikapālaṃ nirvaped abhicaran // (27) Par.?
devaviśā vai marutaḥ // (28) Par.?
na vai viśā prattaṃ ghnanti // (29) Par.?
devaviśa evainaṃ niryācya stṛṇute // (30) Par.?
taṃ barhiṣadaṃ kṛtvā samayā sphyena vihanyāt // (31) Par.?
idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti // (32) Par.?
indravajrenaivāsya śiraś chinatti // (33) Par.?
atha yat sphyaḥ // (34) Par.?
vajro vai sphyaḥ // (35) Par.?
vajreṇaivainaṃ stṛṇute // (36) Par.?
enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ mṛjanti mahate dhanāya // (37) Par.?
mahiṣaṃ naḥ subhvaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ / (38.1) Par.?
iti // (38.2) Par.?
vajro vā āpaḥ // (39) Par.?
yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute // (40) Par.?
Duration=0.10804414749146 secs.