Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14078
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
makhasya śiro 'si // (1) Par.?
vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad ukhe // (2) Par.?
dhruvāsi // (3) Par.?
pṛthivy asi // (4) Par.?
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya // (5) Par.?
rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad ukhe // (6) Par.?
dhruvāsi // (7) Par.?
antarikṣam asi // (8) Par.?
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya // (9) Par.?
ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad ukhe // (10) Par.?
dhruvāsi // (11) Par.?
dyaur asi // (12) Par.?
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya // (13) Par.?
viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad ukhe // (14) Par.?
dhruvāsi // (15) Par.?
diśo 'si // (16) Par.?
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya // (17) Par.?
adityā rāsnāsi // (18) Par.?
aditiṣ ṭe bilaṃ gṛbhṇātu // (19) Par.?
kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye // (20) Par.?
tāṃ putrebhyaḥ prāyacchad aditiḥ śrapayān iti // (21) Par.?
vasavas tvā dhūpayantv aṅgirasvat // (22) Par.?
rudrās tvā dhūpayantv aṅgirasvat // (23) Par.?
ādityās tvā dhūpayantv aṅgirasvat // (24) Par.?
indras tvā dhūpayatv aṅgirasvat // (25) Par.?
varuṇas tvā dhūpayatv aṅgirasvat // (26) Par.?
viṣṇus tvā dhūpayatv aṅgirasvat // (27) Par.?
bṛhaspatiṣ ṭvā dhūpayatv aṅgirasvat // (28) Par.?
aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa // (29) Par.?
devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe // (30) Par.?
dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe // (31) Par.?
gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhe // (32) Par.?
varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhe // (33) Par.?
janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe // (34) Par.?
mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi // (35) Par.?
dyumnaṃ citraśravastamam // (36) Par.?
devas tvā savitodvapatu supāṇiḥ svaṅguriḥ // (37) Par.?
subāhur uta śaktyā // (38) Par.?
uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam // (39) Par.?
avyathamānā pṛthivy āśā diśā āpṛṇa // (40) Par.?
mitraitāṃ ta ukhāṃ paridadāmy abhittyai // (41) Par.?
eṣā mā bhedi // (42) Par.?
vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvad ukhe // (43) Par.?
rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvad ukhe // (44) Par.?
ādityās tvāchṛndantu jāgatena chandasāṅgirasvad ukhe // (45) Par.?
viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvad ukhe // (46) Par.?
Duration=0.073638916015625 secs.