Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14384
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet / (1.1) Par.?
ity āhāśmarathyaḥ // (1.2) Par.?
nety āhatuḥ kāṇvagopāyanau // (2) Par.?
yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ / (3.1) Par.?
ity āhur ācāryāḥ // (3.2) Par.?
atha katham atra yajamānakarmāṇi syuḥ // (4) Par.?
upacārabhakṣapratiś cety adhvaryur asya yajamānakarmāṇi kuryāt // (5) Par.?
atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt // (6) Par.?
prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam // (7) Par.?
samāpyāvabhṛtham abhyupeyuḥ // (8) Par.?
Duration=0.01886510848999 secs.