Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): om, oṃ, oṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 20
asamīkṣyapravalhitāni śrūyante // (1) Par.?
dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati // (2) Par.?
tasmād ṛgyajuḥsāmāny apakrāntatejāṃsy āsan // (3) Par.?
tatra maharṣayaḥ paridevayāṃcakrire // (4) Par.?
mahacchokabhayaṃ prāptāḥ smaḥ // (5) Par.?
na caitat sarvaiḥ samabhihitam // (6) Par.?
te vayaṃ bhagavantam evopadhāvāma // (7) Par.?
sarveṣām eva śarma bhavānīti // (8) Par.?
te tathety uktvā tūṣṇīm atiṣṭhan // (9) Par.?
nānupasannebhya iti // (10) Par.?
upopasīdāmīti nīcair babhūvuḥ // (11) Par.?
sa ebhya upanīya provāca // (12) Par.?
māmikām eva vyāhṛtim ādita āditaḥ kṛṇudhvam iti // (13) Par.?
evaṃ māmakā ādhīyante narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavyaḥ // (14) Par.?
ṛtvijaḥ parābhavanti // (15) Par.?
p. 21
yajamāno rajasāpadhvasyati // (16) Par.?
śrutiś cāpadhvastā tiṣṭhatīti // (17) Par.?
evam evottarottarād yogāt tokaṃ tokaṃ praśādhvam iti // (18) Par.?
evaṃ pratāpo na parābhaviṣyatīti // (19) Par.?
tathā ha tathā ha bhagavann iti pratipedira āpyāyayan // (20) Par.?
te tathā vītaśokabhayā babhūvuḥ // (21) Par.?
tasmād brahmavādina oṃkāram āditaḥ kurvanti // (22) Par.?
Duration=0.050351858139038 secs.