Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13353
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti // (1) Par.?
yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt // (2) Par.?
abhiplavāt pṛṣṭhyo nirmitaḥ // (3) Par.?
pṛṣṭhyād abhijit // (4) Par.?
abhijitaḥ svarasāmānaḥ // (5) Par.?
svarasāmabhyo viṣuvān // (6) Par.?
viṣuvataḥ svarasāmānaḥ // (7) Par.?
svarasāmabhyo viśvajit // (8) Par.?
viśvajitaḥ pṛṣṭhyābhiplavau // (9) Par.?
pṛṣṭhyābhiplavābhyāṃ gavāyuṣī // (10) Par.?
gavāyurbhyāṃ daśarātraḥ // (11) Par.?
atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti // (12) Par.?
te devā ihasāmivāsur // (13) Par.?
upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti // (14) Par.?
tata etaṃ dvādaśarātram ūrdhvastomaṃ dadṛśuḥ // (15) Par.?
tam āharan // (16) Par.?
tenāyajanta // (17) Par.?
tata ebhyo 'tiṣṭhan // (18) Par.?
tiṣṭhati hāsmai mahāvratam // (19) Par.?
pratitiṣṭhati // (20) Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda // (21) Par.?
Duration=0.026026964187622 secs.