Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12373
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yat purastāt sāmidhenīnāṃ japati // (1) Par.?
svastyayanam eva tat kurute // (2) Par.?
hiṃkṛtya sāmidhenīr anvāha // (3) Par.?
vajro vai hiṃkāraḥ // (4) Par.?
vajreṇa eva tad yajamānasya pāpmānaṃ hanti // (5) Par.?
trir hiṃkaroti // (6) Par.?
trivṛd vai vajraḥ // (7) Par.?
vajram eva tad abhisaṃpādayati // (8) Par.?
etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta // (9) Par.?
tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati // (10) Par.?
ekādaśa sāmidhenīr anvāha // (11) Par.?
ekādaśākṣarā vai triṣṭup // (12) Par.?
traiṣṭubha indraḥ // (13) Par.?
tad ubhā indrāgnī āpnoti // (14) Par.?
triḥ prathamayā trir uttamayā pañcadaśa sampadyate // (15) Par.?
pañcadaśa vai pūrvapakṣāparapakṣayor ahāni // (16) Par.?
tat sāmidhenībhiḥ pūrvapakṣāparapakṣāvāpnoti // (17) Par.?
atho vajro vai sāmidhenyaḥ // (18) Par.?
pañcadaśo vai vajraḥ // (19) Par.?
vajreṇaiva tad yajamānasya pāpmānaṃ hanti // (20) Par.?
yad v eva triḥ prathamāṃ trir uttamām // (21) Par.?
yajñasyaiva tad barsau nahyati sthemne avisraṃsāya // (22) Par.?
tāsāṃ vai trīṇi ṣaṣṭiśatānyakṣarāṇāṃ bhavanti // (23) Par.?
trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām // (24) Par.?
tat sāmidhenībhiḥ saṃvatsarasyāhāny āpnoti // (25) Par.?
tā vai gāyatryo bhavanti // (26) Par.?
gāyatro vā agnir gāyatracchandāḥ // (27) Par.?
svena eva tacchandasāgniṃ stauti // (28) Par.?
abhirūpā bhavanti // (29) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (30) Par.?
uttamāyai tṛtīye vacane praṇavena nigadam upasaṃdadhāti // (31) Par.?
Duration=0.12578201293945 secs.