Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13404
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad vai saṃvatsarāya saṃvatsarasado dīkṣante katham eṣām agnihotram anantaritaṃ bhavati // (1) Par.?
vrateneti brūyāt // (2) Par.?
katham eṣāṃ darśo 'nantarito bhavati // (3) Par.?
dadhnā ca puroḍāśena ceti brūyāt // (4) Par.?
katham eṣāṃ paurṇamāsam anantaritaṃ bhavati // (5) Par.?
ājyena ca puroḍāśena ceti brūyāt // (6) Par.?
katham eṣām āgrayaṇam anantaritaṃ bhavati // (7) Par.?
saumyena caruṇeti brūyāt // (8) Par.?
katham eṣāṃ cāturmāsyāny anantaritāni bhavanti // (9) Par.?
payasyayeti brūyāt // (10) Par.?
katham eṣāṃ paśubandho 'nantarito bhavati // (11) Par.?
paśunā ca puroḍāśena ceti brūyāt // (12) Par.?
katham eṣāṃ saumyo 'dhvaro 'nantarito bhavati // (13) Par.?
grahair iti brūyāt // (14) Par.?
katham eṣāṃ gṛhamedho 'nantarito bhavati // (15) Par.?
dhānākarambhair iti brūyāt // (16) Par.?
katham eṣāṃ pitṛyajño 'nantarito bhavati // (17) Par.?
aupāsanair iti brūyāt // (18) Par.?
katham eṣāṃ mithunam anantaritaṃ bhavati // (19) Par.?
hiṃkāreneti brūyāt // (20) Par.?
saiṣā saṃvatsare yajñakratūnām apītiḥ // (21) Par.?
sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam // (22) Par.?
Duration=0.0381019115448 secs.