Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): getting a part, share of the sacrifice, yajñabhāga, āgrayaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā vā oṣadhīṣu pakvāsv ājim ayuḥ // (1) Par.?
sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti // (2) Par.?
so 'bravīd yataro nau pūrva ujjayāt tan nau saheti // (3) Par.?
tā agnir udajayat // (4) Par.?
tad indro 'nūdajayat // (5) Par.?
sa eṣa aindrāgnaḥ sann āgnendraḥ // (6) Par.?
ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya // (7) Par.?
tad viśve devā abruvan vayaṃ vā etat prathayiṣyāmo bhāgo no 'stv iti // (8) Par.?
tad bhūma eva vaiśvadevaḥ // (9) Par.?
atho prathayaty etenaiva // (10) Par.?
payasi syād vaiśvadevatvāya // (11) Par.?
vaiśvadevaṃ hi payaḥ // (12) Par.?
athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti // (13) Par.?
bhāgo nāv astv iti // (14) Par.?
tābhyāṃ vā eṣa bhāgaḥ kriyata ujjityā eva // (15) Par.?
atho pratiṣṭhityā eva yo dyāvāpṛthivīyaḥ // (16) Par.?
saumīr vā oṣadhīḥ // (17) Par.?
soma oṣadhīnām adhirājaḥ // (18) Par.?
yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ // (19) Par.?
yacchyāmākaḥ saumyas tam eva bhāginaṃ kṛṇute // (20) Par.?
yad akṛtvāgrayaṇaṃ navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt // (21) Par.?
saṃvatsarād vā etad adhiprajāyate yad āgrayaṇam // (22) Par.?
saṃvatsaraṃ vai brahmā // (23) Par.?
tasmād brahmā purastāddhomasaṃsthitahomeṣv āvapeta // (24) Par.?
ekahāyanī dakṣiṇā // (25) Par.?
sa hi saṃvatsarasya pratimā // (26) Par.?
reta eva hy eṣo 'prajātaḥ // (27) Par.?
prajātyai // (28) Par.?
Duration=0.064380884170532 secs.