Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śunāsīrya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayodaśaṃ vā etaṃ māsam āpnoti yacchunāsīryeṇa yajate // (1) Par.?
etāvān vai saṃvatsaro yāvān eṣa trayodaśo māsaḥ // (2) Par.?
atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti // (3) Par.?
yan mathyate tasyoktaṃ brāhmaṇam // (4) Par.?
yady u na mathyate paurṇamāsam eva tantraṃ bhavati // (5) Par.?
pratiṣṭhā vai paurṇamāsam // (6) Par.?
pratiṣṭhityā eva // (7) Par.?
atha yad vāyuṃ yajati prāṇo vai vāyuḥ // (8) Par.?
prāṇam eva tena prīṇāti // (9) Par.?
atha yacchunāsīraṃ yajati saṃvatsaro vai śunāsīraḥ // (10) Par.?
saṃvatsaram eva tena prīṇāti // (11) Par.?
atha yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati // (12) Par.?
etam eva tena prīṇāti // (13) Par.?
atha yacchvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate // (14) Par.?
atha yat prāyaścittapratinidhiṃ kurvanti svastyayanam eva tat kurvanti // (15) Par.?
yajñasyaiva śāntir yajamānasya bhaiṣajyāya // (16) Par.?
tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam // (17) Par.?
sa vā eṣa prajāpatiḥ saṃvatsaraś caturviṃśo yaccāturmāsyāni // (18) Par.?
tasya mukham eva vaiśvadevam // (19) Par.?
bāhū varuṇapraghāsāḥ // (20) Par.?
prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ // (21) Par.?
ātmā mahāhaviḥ // (22) Par.?
pratiṣṭhā śunāsīram // (23) Par.?
sa vā eṣa prajāpatir eva saṃvatsaro yac cāturmāsyāni // (24) Par.?
sarvaṃ vai prajāpatiḥ // (25) Par.?
sarvaṃ cāturmāsyāni // (26) Par.?
tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate // (27) Par.?
Duration=0.041378974914551 secs.