Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13676
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca // (1) Par.?
idaṃ te somyaṃ madhv iti hotā yajati // (2) Par.?
indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī // (3) Par.?
nānādevatyābhir itare // (4) Par.?
kathaṃ teṣām aindryo bhavanti // (5) Par.?
mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati // (6) Par.?
varuṇaṃ somapītaya iti // (7) Par.?
yad vai kiṃca pītavat tad aindraṃ rūpam // (8) Par.?
tenendraṃ prīṇāti // (9) Par.?
maruto yasya hi kṣaya iti potā yajati // (10) Par.?
sa sugopātamo jana iti // (11) Par.?
indro vai gopāḥ // (12) Par.?
tad aindraṃ rūpam // (13) Par.?
tenendraṃ prīṇāti // (14) Par.?
agne patnīr ihā vaheti neṣṭā yajati // (15) Par.?
tvaṣṭāraṃ somapītaya iti // (16) Par.?
yad vai kiṃca pītavat tad aindraṃ rūpam // (17) Par.?
tenendraṃ prīṇāti // (18) Par.?
ukṣānnāya vaśānnāyety āgnīdhro yajati // (19) Par.?
somapṛṣṭhāya vedhasa iti // (20) Par.?
indro vai vedhāḥ // (21) Par.?
tad aindraṃ rūpam // (22) Par.?
tenendraṃ prīṇāti // (23) Par.?
prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti // (24) Par.?
svayaṃsamṛddhā acchāvākasya // (25) Par.?
evam u haitā aindryo bhavanti // (26) Par.?
yan nānādevatyās tenānyā devatāḥ prīṇāti // (27) Par.?
yad gāyatryas tenāgneyyaḥ // (28) Par.?
tasmād etābhis trayam avāptaṃ bhavati // (29) Par.?
Duration=0.16556906700134 secs.