Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, prātaḥsavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante // (1) Par.?
catasro vai diśaḥ // (2) Par.?
dikṣu tat pratitiṣṭhanti // (3) Par.?
atho catuṣpādaḥ paśavaḥ // (4) Par.?
paśūnām āptyai // (5) Par.?
atho catuṣparvāṇo hi prātaḥsavane hotrakāḥ // (6) Par.?
tasmāc catuḥ sarve gāyatrāṇi śaṃsanti // (7) Par.?
gāyatraṃ hi prātaḥsavanam // (8) Par.?
sarve samavatībhiḥ paridadhati // (9) Par.?
tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ // (10) Par.?
antenaivāntaṃ paridadhati // (11) Par.?
sarve madvatībhir yajanti // (12) Par.?
tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti // (13) Par.?
yad yajñe 'bhirūpaṃ tat samṛddham // (14) Par.?
sarve 'nuvaṣaṭkurvanti // (15) Par.?
sviṣṭakṛtvānuvaṣaṭkāraḥ // (16) Par.?
net sviṣṭakṛtam antarayāmeti // (17) Par.?
ayaṃ vai lokaḥ prātaḥsavanam // (18) Par.?
tasya pañca diśaḥ pañcokthāni prātaḥsavanasya // (19) Par.?
sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti // (20) Par.?
Duration=0.076925992965698 secs.