Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16068
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha śākalāñ juhvati // (1) Par.?
tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati // (2) Par.?
droṇakalaśe dhānā bhavanti // (3) Par.?
tāsāṃ hastair ādadhati // (4) Par.?
paśavo vai dhānāḥ // (5) Par.?
tā āhavanīyasya bhasmānte nivapanti // (6) Par.?
yonir vai paśūnām āhavanīyaḥ // (7) Par.?
sva evaināṃs tad goṣṭhe nirapakrame nidadhati // (8) Par.?
atha savyāvṛto 'psu somān āpyāyayanti // (9) Par.?
tān hāntarvedyāṃ sādayanti // (10) Par.?
taddhi somasyāyatanam // (11) Par.?
cātvālād apareṇādhvaryuś camasān adbhiḥ pūrayitvodīcaḥ praṇidhāya haritāni tṛṇāni vyavadadhāti // (12) Par.?
yadā vā āpaś cauṣadhayaś ca saṃgacchante 'tha kṛtsnaḥ somaḥ sampadyate // (13) Par.?
tā vaiṣṇavyarcā ninayanti // (14) Par.?
yajño vai viṣṇuḥ // (15) Par.?
yajña evainam antataḥ pratiṣṭhāpayati // (16) Par.?
atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati // (17) Par.?
Duration=0.026595115661621 secs.