Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tebhya uttaravediḥ siṃhī rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat // (1) Par.?
te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti // (2) Par.?
tām upāmantrayanta // (3) Par.?
sābravīt // (4) Par.?
varaṃ vṛṇai // (5) Par.?
sarvān mayā kāmān vyaśnavatha // (6) Par.?
pūrvāṃ tu māgner āhutir aśnavatā iti // (7) Par.?
tasmād uttaravedim pūrvām agner vyāghārayanti // (8) Par.?
vārevṛtaṃ hy asyai // (9) Par.?
śamyayā parimimīte // (10) Par.?
mātraivāsyai sā // (11) Par.?
atho yuktenaiva yuktam avarunddhe // (12) Par.?
vittāyanī me 'sīty āha // (13) Par.?
vittā hy enān āvat // (14) Par.?
tiktāyanī me 'sīty āha // (15) Par.?
tiktān hy enān āvat // (16) Par.?
avatān mā nāthitam ity āha // (17) Par.?
nāthitān hy enān āvat // (18) Par.?
avatān mā vyathitam ity āha // (19) Par.?
vyathitān hy enān āvat // (20) Par.?
vider agnir nabho nāmāgne aṅgira iti trir harati // (21) Par.?
ya evaiṣu lokeṣv agnayas tān evāvarunddhe // (22) Par.?
tūṣṇīṃ caturthaṃ harati // (23) Par.?
aniruktam evāvarunddhe // (24) Par.?
siṃhīr asi // (25) Par.?
mahiṣīr asīty āha // (26) Par.?
siṃhīr hy eṣā rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat // (27) Par.?
uru prathasvoru te yajñapatiḥ prathatām ity āha // (28) Par.?
yajamānam eva prajayā paśubhiḥ prathayati // (29) Par.?
dhruvāsīti saṃhanti dhṛtyai // (30) Par.?
devebhyaḥ śundhasva // (31) Par.?
devebhyaḥ śumbhasveti // (32) Par.?
ava cokṣati pra ca kirati śuddhyai // (33) Par.?
indraghoṣas tvā // (34) Par.?
vasubhiḥ purastāt pātv ity āha // (35) Par.?
digbhya evainām prokṣati // (36) Par.?
devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta // (37) Par.?
tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ // (38) Par.?
yad evam uttaravedim prokṣati digbhya eva tad yajamāno bhrātṛvyān praṇudate // (39) Par.?
indro yatīnt sālāvṛkebhyaḥ prāyacchat // (40) Par.?
tān dakṣiṇata uttaravedyā ādan // (41) Par.?
yat prokṣaṇīnām ucchiṣyeta tad dakṣiṇata uttaravedyai ninayet // (42) Par.?
yad eva tatra krūraṃ tat tena śamayati // (43) Par.?
yaṃ dviṣyāt taṃ dhyāyet // (44) Par.?
śucaivainam arpayati // (45) Par.?
Duration=0.28549480438232 secs.