Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante // (1) Par.?
catasro vai diśaḥ // (2) Par.?
dikṣu tat pratitiṣṭhante // (3) Par.?
atho catuṣpādaḥ paśavaḥ // (4) Par.?
paśūnām āptyai // (5) Par.?
atho catuṣparvāṇo hi tṛtīyasavane hotrakāḥ // (6) Par.?
tasmāc catuḥ // (7) Par.?
sarve traiṣṭubhaṃ jāgatāni śaṃsanti // (8) Par.?
jāgataṃ hi tṛtīyasavanam // (9) Par.?
atha haitat traiṣṭubhāni // (10) Par.?
apratibhūtam iva hi prātaḥsavane marutvatīye tṛtīyasavane ca hotrakāṇāṃ śastram // (11) Par.?
dhītarasaṃ vā etat savanaṃ yat tṛtīyasavanam // (12) Par.?
atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma // (13) Par.?
savanasyaiva tat sarasatāyai // (14) Par.?
sarve samavatībhiḥ paridadhati // (15) Par.?
tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarko 'ntaḥ sajāyā u ha vā avaināya // (16) Par.?
antenaivāntaṃ paridadhati // (17) Par.?
sarve madvatībhir yajanti // (18) Par.?
tad yan madvatībhiryajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti // (19) Par.?
yad yajñe 'bhirūpaṃ tat samṛddham // (20) Par.?
sarve 'nuvaṣaṭkurvanti // (21) Par.?
sviṣṭakṛtvānuvaṣaṭkāraḥ // (22) Par.?
net sviṣṭakṛta antarayāmeti // (23) Par.?
asau vai lokas tṛtīyasavanam // (24) Par.?
tasya pañca diśaḥ // (25) Par.?
pañcokthāni tṛtīyasavanasya // (26) Par.?
sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoti // (27) Par.?
tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti // (28) Par.?
Duration=0.083004951477051 secs.