Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āptoryāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati // (1) Par.?
aindre vāva tatrottare // (2) Par.?
aindre vā ete // (3) Par.?
aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati // (4) Par.?
caturāhāvāny atiriktokthāni bhavanti // (5) Par.?
paśavo vā ukthāni // (6) Par.?
catuṣṭayā vai paśavaḥ // (7) Par.?
atho catuṣpādaḥ paśavaḥ // (8) Par.?
paśūnām āptyai // (9) Par.?
ta ete stotriyānurūpās tṛcā ardharcaśasyāḥ // (10) Par.?
pratiṣṭhā vā ardharcaḥ // (11) Par.?
pratiṣṭhityā eva // (12) Par.?
athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati // (13) Par.?
aśvinau vai devānāṃ bhiṣajau // (14) Par.?
tasmād āśvināni sūktāni śaṃsati // (15) Par.?
tad aśvibhyāṃ pradadur idaṃ bhiṣajyatam iti // (16) Par.?
kṣaitrapatyāḥ paridhānīyā bhavanti // (17) Par.?
yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā āsan // (18) Par.?
tā dīnā etābhir yathākṣetraṃ pāyayāṃcakāra tarpayāṃcakāra // (19) Par.?
atho iyaṃ vai kṣetraṃ pṛthivī // (20) Par.?
asyām adīnāyām antataḥ pratiṣṭhāsyāmaha iti // (21) Par.?
triṣṭubho yājyā bhavanti // (22) Par.?
yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā babhūvuḥ // (23) Par.?
tā haivainā etābhir yathaukasaṃ vyavasāyayāṃcakāra // (24) Par.?
tasmād etā yājyā bhavanti tasmād etā yājyā bhavanti // (25) Par.?
Duration=0.054181098937988 secs.