Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15977
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya // (1.1) Par.?
nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta / (2.1) Par.?
prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena / (2.2) Par.?
abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā // (2.3) Par.?
pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati / (3.1) Par.?
dakṣiṇā dig indro devatendraṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati / (3.2) Par.?
pratīcī dik somo devatā somaṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati / (3.3) Par.?
udīcī diṅ mitrāvaruṇau devatā mitrāvaruṇau sa ṛcchatu yo maitasyai diśo 'bhidāsati / (3.4) Par.?
ūrdhvā dig bṛhaspatir devatā bṛhaspatiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati / (3.5) Par.?
iyaṃ dig aditir devatāditiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsatīti yathāliṅgaṃ diśa upasthāya // (3.6) Par.?
Duration=0.024354934692383 secs.