UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13273
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti / (1.1)
Par.?
yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti / (1.3)
Par.?
saṃvatsaraṃ sampādyottame māsi sakṛt pṛṣṭhāny upeyuḥ / (1.4)
Par.?
tad yajamānā yajñam paśūn avarundhate / (1.5)
Par.?
samudraṃ vai // (1.6)
Par.?
ete 'navāram apāram praplavante ye saṃvatsaram upayanti / (2.1)
Par.?
yad bṛhadrathaṃtare anvarjeyur yathā madhye samudrasya plavam anvarjeyus tādṛk tat / (2.2)
Par.?
anutsargam bṛhadrathaṃtarābhyām itvā pratiṣṭhāṃ gacchanti / (2.3)
Par.?
sarvebhyo vai kāmebhyaḥ saṃdhir duhe / (2.4) Par.?
tad yajamānāḥ sarvān kāmān avarundhate // (2.5)
Par.?
Duration=0.022408008575439 secs.