Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15637
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda / (1.1) Par.?
pramā chandas tad antarikṣaṃ vāto devatā / (1.2) Par.?
pratimā chandas tad dyauḥ sūryo devatā / (1.3) Par.?
asrīviś chandas tad diśaḥ somo devatā / (1.4) Par.?
virāṭ chandas tad vāg varuṇo devatā / (1.5) Par.?
gāyatrī chandas tad ajā bṛhaspatir devatā / (1.6) Par.?
triṣṭup chandas taddhiraṇyam indro devatā / (1.7) Par.?
jagatī chandas tad gauḥ prajāpatir devatā / (1.8) Par.?
anuṣṭup chandas tad vāyur mitro devatā / (1.9) Par.?
uṣṇihā chandas tac cakṣuḥ pūṣā devatā / (1.10) Par.?
paṅktiś chandas tat kṛṣiḥ parjanyo devatā / (1.11) Par.?
bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti // (1.12) Par.?
puruṣaśiro 'syāḥ śiro bhavati // (2.1) Par.?
sahasraśīrṣā puruṣa ity upahitāṃ puruṣeṇa nārāyaṇena yajamāna upatiṣṭhate // (3.1) Par.?
apasyā upadadhāti / (4.1) Par.?
apāṃ tvemant sādayāmīti pañca purastāt pratīcīḥ / (4.2) Par.?
arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ / (4.3) Par.?
apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ / (4.4) Par.?
gāyatrī chanda iti pañcottarato dakṣiṇāḥ // (4.5) Par.?
Duration=0.059216022491455 secs.