Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sexuality, sāman, ṛc

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13174
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āpo vā idam agre mahat salilam āsīt / (1.1) Par.?
sa ūrmir ūrmim askandat / (1.2) Par.?
tato hiraṇmayau kukṣyau samabhavatāṃ te evarksāme // (1.3) Par.?
seyam ṛg idaṃ sāmābhyaplavata / (2.1) Par.?
tām apṛcchat kā tvam asīti / (2.2) Par.?
sāham asmīty abravīt / (2.3) Par.?
atha vā aham amo 'smīti / (2.4) Par.?
tad yat sā cāmaś ca tat sāmnaḥ sāmatvam // (2.5) Par.?
tau vai saṃbhavāveti / (3.1) Par.?
nety abravīt svasā vai mama tvam asi / (3.2) Par.?
anyatra mithunam icchasveti // (3.3) Par.?
sā parāplavata mithunam icchamānā / (4.1) Par.?
sā samāḥ sahasraṃ saptatīḥ paryaplavata // (4.2) Par.?
tad eṣa ślokaḥ / (5.1) Par.?
strī smaivāgre saṃcaratīcchantī salile patim / (5.2) Par.?
samāḥ sahasraṃ saptatīs tato 'jāyata paśyata iti // (5.3) Par.?
asau vā ādityaḥ paśyataḥ / (6.1) Par.?
eṣa eva tad ajāyata / (6.2) Par.?
etena hi paśyati // (6.3) Par.?
sāvittvā nyaplavata / (7.1) Par.?
sābravīn na vai taṃ vindāmi yena sambhaveyam / (7.2) Par.?
tvayaiva saṃbhavānīti // (7.3) Par.?
sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti / (8.1) Par.?
sā dvitīyāṃ vittvā nyaplavata // (8.2) Par.?
tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti / (9.1) Par.?
sā tṛtīyāṃ vittvā nyaplavata / (9.2) Par.?
so 'bravīd atra vai modyaṃsyatheti // (9.3) Par.?
sa yad ekayāgre samavadata tasmād ekarce sāma / (10.1) Par.?
atha yad dve apāsedhat tasmād dvayor na kurvanti / (10.2) Par.?
atha yat tisṛbhiḥ samapādayat tasmād u tṛce sāma // (10.3) Par.?
tā abravīt punīdhvaṃ na pūtā vai stheti // (11.1) Par.?
Duration=0.073718070983887 secs.