Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati // (1.1) Par.?
pracaraṇakāle dakṣiṇārdhāt prathamāṃ devatāṃ yajet / (2.1) Par.?
madhyād dvitīyām / (2.2) Par.?
uttarārdhāt tṛtīyām // (2.3) Par.?
sarveṣām abhigamayann avadyatīty uktam // (3.1) Par.?
prācyāṃ diśi tvam indreti tisra ṛco vyatyāsam anvāha // (4.1) Par.?
prathamām anūcya madhyamayā yajet / (5.1) Par.?
madhyamām anūcyottamayā yajet / (5.2) Par.?
uttamām anūcya prathamayā yajet // (5.3) Par.?
evaṃ sarvā yājyāḥ puronuvākyāś ca bhavanti // (6.1) Par.?
sarvapṛṣṭhāṃ nirvapati // (7.1) Par.?
yad indrāya rāthaṃtarāyeti yathāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣv adhiśrayati // (8.1) Par.?
pracaraṇakāle pūrvārdhāt prathamāṃ devatāṃ yajati // (9.1) Par.?
evam itarāḥ pradakṣiṇam uttarāpavargam // (10.1) Par.?
samantaṃ paryavadyatīty uktam // (11.1) Par.?
abhi tvā śūra nonuma iti ṣaḍ ṛco vyatyāsam anvāha // (12.1) Par.?
na bṛhatyā vaṣaṭkuryāt // (13.1) Par.?
anuvākyāyāś catvāry akṣarāṇi yājyāṃ gamayet // (14.1) Par.?
anuṣṭubhaṃ ca ha vā etat sampādayanti paṅktiṃ ceti te manyāmahe // (15.1) Par.?
abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ / (16.1) Par.?
īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet // (16.2) Par.?
Duration=0.1240291595459 secs.