Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, caturviṃśa day

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16358
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
marutvatīye praitu brahmaṇaspatir uttiṣṭha brahmaṇaspata iti brāhmaṇaspatyāv āvapate pūrvau nityāt // (1) Par.?
bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt // (2) Par.?
kayā śubheti ca marutvatīye purastāt sūktasya śaṃset // (3) Par.?
evaṃ sthitān pragāthān pṛṣṭhyābhiplavayor anvahaṃ punaḥ punar āvartayeyuḥ // (4) Par.?
ekaikaṃ brāhmaṇaspatyānām // (5) Par.?
evaṃ marutvatīyānām // (6) Par.?
dhruva indranihavaḥ // (7) Par.?
dhāyyāś ca // (8) Par.?
bṛhat pṛṣṭham // (9) Par.?
rathantaraṃ vā // (10) Par.?
tayor akriyamāṇasya yonim śaṃset // (11) Par.?
vairūpavairājaśākvararaivatānām // (12) Par.?
pṛṣṭhyastotriyā yonyaḥ // (13) Par.?
ardharcāḥ // (14) Par.?
tāsāṃ vidhānam anvaham // (15) Par.?
tābhya ūrdhvaṃ sāmagāthān // (16) Par.?
ukto rathantarasya // (17) Par.?
ubhayam śṛṇavac ca na iti bṛhataḥ // (18) Par.?
indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām // (19) Par.?
pṛṣṭhya evaikaikam anvaham // (20) Par.?
tad id āseti ca purastāt sūktasya śaṃset // (21) Par.?
ukthapātraṃ camasāṃś cāntarātigrāhyān bhakṣayanti niṣkevalye // (22) Par.?
nityo bhakṣajapaḥ // (23) Par.?
ṣoḍaśipātreṇa bhakṣiṇaḥ // (24) Par.?
Duration=0.04121208190918 secs.