Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, abhiplava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tṛtīyasya tryaryamā yo jāta eva iti madhyaṃdinaḥ // (1) Par.?
tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam // (2) Par.?
hvayāmy agnim asya me dyāvāpṛthivī iti tisras tataṃ me apa iti vaiśvadevam // (3) Par.?
vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam // (4) Par.?
pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ // (5) Par.?
kayāśubhīyasya tu navamy uttamānyatrāpi yatra nividdhānaṃ syāt // (6) Par.?
ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam // (7) Par.?
pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam // (8) Par.?
ity abhiplavaḥ ṣaḍahaḥ // (9) Par.?
tasyāgniṣṭomāv abhita ukthyā madhye // (10) Par.?
ukthyeṣu stotriyānurūpāḥ // (11) Par.?
maitrāvaruṇasya // (12) Par.?
Duration=0.027419090270996 secs.