Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14950
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mitravindā śrīrāṣṭramitrāyuṣkāmasya daśahaviḥ // (1) Par.?
āgneyaḥ // (2) Par.?
saumyaś caruḥ // (3) Par.?
vāruṇo daśakapālaḥ // (4) Par.?
carur vāyavaḥ // (5) Par.?
maitraś caruḥ // (6) Par.?
aindra ekādaśakapālaḥ // (7) Par.?
bārhaspatyaś caruḥ // (8) Par.?
sāvitro dvādaśakapālo 'ṣṭākapālo vā // (9) Par.?
pauṣṇaś caruḥ // (10) Par.?
tvāṣṭro daśakapālaḥ // (11) Par.?
ekaṃ pradānam // (12) Par.?
samasyānuvācanam // (13) Par.?
yajeti ca // (14) Par.?
praiṣāś ca // (15) Par.?
uttare nigamā yatheṣṭaṃ joṣaṇāśruteḥ // (16) Par.?
anulomā vā codanāguṇatvāt // (17) Par.?
pañcadaśa sāmidhenyaḥ // (18) Par.?
puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti // (19) Par.?
haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti // (20) Par.?
yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti // (21) Par.?
Duration=0.050183057785034 secs.