Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, killing the sacrificial animal, saṃjñapana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14968
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paryagnaye 'nuvācayati // (1) Par.?
āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān // (2) Par.?
ājyapaśuśāmitrān vā // (3) Par.?
pratiprāsyolmukaṃ tāvat pratiparyeti // (4) Par.?
punar ādāyodaṅ pratipadyate // (5) Par.?
paśuś cānvak // (6) Par.?
pratiprasthātānvārabhata enaṃ vapāśrapaṇībhyāṃ kārṣmaryamayībhyāṃ viśākhāviśākhābhyām // (7) Par.?
tam adhvaryuḥ // (8) Par.?
yajamāno 'dhvaryum // (9) Par.?
veditṛṇe adhvaryur ādāyāśrāvyāhopapreṣya hotar havyā devebhya iti // (10) Par.?
revati yajamāna iti vācayati // (11) Par.?
śāmitraṃ nātīyāt // (12) Par.?
śāmitre 'gniṃ nidadhāti // (13) Par.?
nirmanthyam eke // (14) Par.?
paścāt tṛṇam upāsyati varṣo varṣīyasīti // (15) Par.?
tasminn enaṃ nighnanti pratyakśirasam udakpādam // (16) Par.?
prākśirasaṃ vā // (17) Par.?
saṃgṛhya mukhaṃ tamayanty avāśyamānam // (18) Par.?
veṣkeṇa vā // (19) Par.?
etyāhavanīyam āvṛtyāsate // (20) Par.?
saṃjñapayānvagann ity eva brūyāt // (21) Par.?
svāhā devebhya iti juhoti // (22) Par.?
saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome // (23) Par.?
devebhyaḥ svāheti juhoti // (24) Par.?
na vaite juhuyāt // (25) Par.?
vapāśrapaṇībhyāṃ niyojanīṃ cātvāle prāsyati māhir bhūr iti // (26) Par.?
pratiprasthātaḥ patnīm udānayety āha // (27) Par.?
neṣṭar iti some // (28) Par.?
Duration=0.060374975204468 secs.