Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13967
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā / (1.1) Par.?
juṣāṇo aptur ājyasya vetu svāhā / (1.2) Par.?
ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan / (1.3) Par.?
ayaṃ śatrūñ jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau // (1.4) Par.?
uru viṣṇo vi kramasvoru kṣayāya naḥ kṛdhi / (2.1) Par.?
ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira // (2.2) Par.?
somo jigāti gātuvit // (3.1) Par.?
devānām eti niṣkṛtam ṛtasya yonim āsadam / (4.1) Par.?
adityāḥ sado 'si / (4.2) Par.?
adityāḥ sada ā sīda / (4.3) Par.?
eṣa vo deva savitaḥ somas taṃ rakṣadhvam mā vo dabhat / (4.4) Par.?
etat tvaṃ soma devo devān upāgā idam aham manuṣyo manuṣyānt saha prajayā saha rāyaspoṣeṇa / (4.5) Par.?
namo devebhyaḥ svadhā pitṛbhyaḥ / (4.6) Par.?
idam ahaṃ nir varuṇasya pāśāt suvar abhi // (4.7) Par.?
vi khyeṣaṃ vaiśvānaraṃ jyotiḥ / (5.1) Par.?
agne vratapate tvaṃ vratānāṃ vratapatir asi / (5.2) Par.?
yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi / (5.3) Par.?
yathāyathaṃ nau vratapate vratinor vratāni // (5.4) Par.?
Duration=0.051408052444458 secs.