Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, kāmyapaśubandha, kāmya paśu, kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13962
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraṃ vo viśvatas pari / (1.1) Par.?
indraṃ naraḥ / (1.2) Par.?
maruto yaddha vo divaḥ / (1.3) Par.?
yā vaḥ śarma / (1.4) Par.?
bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam / (1.5) Par.?
agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye / (1.6) Par.?
mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān / (1.7) Par.?
śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ / (1.8) Par.?
priyā vo nāma // (1.9) Par.?
huve turāṇām / (2.1) Par.?
ā yat tṛpan maruto vāvaśānāḥ / (2.2) Par.?
śriyase kam bhānubhiḥ saṃ mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ / (2.3) Par.?
te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ / (2.4) Par.?
agniḥ prathamo vasubhir no avyāt somo rudrebhir abhi rakṣatu tmanā / (2.5) Par.?
indro marudbhir ṛtudhā kṛṇotv ādityair no varuṇaḥ saṃ śiśātu / (2.6) Par.?
saṃ no devo vasubhir agniḥ sam // (2.7) Par.?
somas tanūbhī rudriyābhiḥ / (3.1) Par.?
sam indro marudbhir yajñiyaiḥ sam ādityair no varuṇo ajijñipat / (3.2) Par.?
yathādityā vasubhiḥ saṃbabhūvur marudbhī rudrāḥ samajānatābhi / (3.3) Par.?
evā triṇāmann ahṛṇīyamānā viśve devāḥ samanaso bhavantu / (3.4) Par.?
kutrā cid yasya samṛtau raṇvā naro nṛṣadane / (3.5) Par.?
arhantaś cid yam indhate saṃjanayanti jantavaḥ / (3.6) Par.?
saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām / (3.7) Par.?
uta dyumnasya śavasaḥ // (3.8) Par.?
ṛtasya raśmim ā dade / (4.1) Par.?
yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ / (4.2) Par.?
ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat / (4.3) Par.?
śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ / (4.4) Par.?
nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau / (4.5) Par.?
dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ / (4.6) Par.?
dīrghādhiyo rakṣamāṇāḥ // (4.7) Par.?
asuryam ṛtāvānaś cayamānā ṛṇāni / (5.1) Par.?
tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām / (5.2) Par.?
ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru / (5.3) Par.?
tyān nu kṣatriyāṁ ava ādityān yāciṣāmahe sumṛḍīkāṁ abhiṣṭaye / (5.4) Par.?
na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā / (5.5) Par.?
pākyā cid vasavo dhīryā cit // (5.6) Par.?
yuṣmānīto abhayaṃ jyotir aśyām / (6.1) Par.?
ādityānām avasā nūtanena sakṣīmahi śarmaṇā śaṃtamena / (6.2) Par.?
anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ / (6.3) Par.?
imam me varuṇa śrudhī havam adyā ca mṛḍaya / (6.4) Par.?
tvām avasyur ā cake / (6.5) Par.?
tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ / (6.6) Par.?
aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ // (6.7) Par.?
Duration=0.17784404754639 secs.