Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindraṃ caruṃ nirvapet paśukāmaḥ / (1.1) Par.?
aindrā vai paśavaḥ / (1.2) Par.?
indram eva svena bhāgadheyenopadhāvati / (1.3) Par.?
sa evāsmai paśūn prayacchati / (1.4) Par.?
paśumān eva bhavati / (1.5) Par.?
carur bhavati / (1.6) Par.?
svād evāsmai yoneḥ paśūn prajanayati / (1.7) Par.?
indrāyendriyāvate puroḍāśam ekādaśakapālaṃ nirvapet paśukāmaḥ / (1.8) Par.?
indriyaṃ vai paśavaḥ / (1.9) Par.?
indram evendriyāvantaṃ svena bhāgadheyenopadhāvati / (1.10) Par.?
saḥ // (1.11) Par.?
evāsmā indriyam paśūn prayacchati / (2.1) Par.?
paśumān eva bhavati / (2.2) Par.?
indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ / (2.3) Par.?
brahmavarcasaṃ vai gharmaḥ / (2.4) Par.?
indram eva gharmavantaṃ svena bhāgadheyenopadhāvati / (2.5) Par.?
sa evāsmin brahmavarcasaṃ dadhāti / (2.6) Par.?
brahmavarcasy eva bhavati / (2.7) Par.?
indrāyārkavate puroḍāśam ekādaśakapālaṃ nirvaped annakāmaḥ / (2.8) Par.?
arko vai devānām annam / (2.9) Par.?
indram evārkavantaṃ svena bhāgadheyena // (2.10) Par.?
upadhāvati / (3.1) Par.?
sa evāsmā annam prayacchati / (3.2) Par.?
annāda eva bhavati / (3.3) Par.?
indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped indrāyendriyāvata indrāyārkavate bhūtikāmaḥ / (3.4) Par.?
yad indrāya gharmavate nirvapati śira evāsya tena karoti / (3.5) Par.?
yad indrāyendriyāvata ātmānam evāsya tena karoti / (3.6) Par.?
yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva / (3.7) Par.?
indrāya // (3.8) Par.?
aṃhomuce puroḍāśam ekādaśakapālaṃ nirvaped yaḥ pāpmanā gṛhītaḥ syāt / (4.1) Par.?
pāpmā vā aṃhaḥ / (4.2) Par.?
indram evāṃhomucaṃ svena bhāgadheyenopadhāvati / (4.3) Par.?
sa evainam pāpmano 'ṃhaso muñcati / (4.4) Par.?
indrāya vaimṛdhāya puroḍāśam ekādaśakapālaṃ nirvaped yam mṛdho 'bhipraveperan rāṣṭrāṇi vābhisamiyuḥ / (4.5) Par.?
indram eva vaimṛdhaṃ svena bhāgadheyenopadhāvati / (4.6) Par.?
sa evāsmān mṛdhaḥ // (4.7) Par.?
apahanti / (5.1) Par.?
indrāya trātre puroḍāśam ekādaśakapālaṃ nirvaped baddho vā pariyatto vā / (5.2) Par.?
indram eva trātāraṃ svena bhāgadheyenopadhāvati / (5.3) Par.?
sa evainaṃ trāyate / (5.4) Par.?
indrāyārkāśvamedhavate puroḍāśam ekādaśakapālaṃ nirvaped yam mahāyajño nopanamet / (5.5) Par.?
ete vai mahāyajñasyāntye tanū yad arkāśvamedhau / (5.6) Par.?
indram evārkāśvamedhavantaṃ svena bhāgadheyenopadhāvati / (5.7) Par.?
sa evāsmā antato mahāyajñaṃ cyāvayati / (5.8) Par.?
upainaṃ mahāyajño namati // (5.9) Par.?
Duration=0.086184978485107 secs.