Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15383
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nākasadbhir vai devāḥ suvargaṃ lokam āyan // (1) Par.?
tan nākasadāṃ nākasattvam // (2) Par.?
yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti // (3) Par.?
suvargo vai loko nākaḥ // (4) Par.?
yasyaitā upadhīyante nāsmā akam bhavati // (5) Par.?
yajamānāyatanaṃ vai nākasadaḥ // (6) Par.?
yan nākasada upadadhāty āyatanam eva tad yajamānaḥ kurute // (7) Par.?
pṛṣṭhānāṃ vā etat tejaḥ saṃbhṛtaṃ yan nākasadaḥ // (8) Par.?
yan nākasada upadadhāti pṛṣṭhānām eva tejo 'varunddhe // (9) Par.?
pañcacoḍā upadadhāti // (10) Par.?
apsarasa evainam etā bhūtā amuṣmiṃ loka upaśere // (11) Par.?
atho tanūpānīr evaitā yajamānasya // (12) Par.?
yaṃ dviṣyāt tam upadadhad dhyāyet // (13) Par.?
etābhya evainaṃ devatābhya āvṛścati // (14) Par.?
tājag ārtim ārcchati // (15) Par.?
uttarā nākasadbhya upadadhāti // (16) Par.?
yathā jāyām ānīya gṛheṣu niṣādayati tādṛg eva tat // (17) Par.?
paścāt prācīm uttamām upadadhāti // (18) Par.?
tasmāt paścāt prācī patny anvāste // (19) Par.?
svayamātṛṇṇāṃ ca vikarṇīṃ cottame upadadhāti // (20) Par.?
prāṇo vai svayamātṛṇṇā // (21) Par.?
āyur vikarṇī // (22) Par.?
prāṇaṃ caivāyuś ca prāṇānām uttamau dhatte // (23) Par.?
tasmāt prāṇaś cāyuś ca prāṇānām uttamau // (24) Par.?
nānyām uttarām iṣṭakām upadadhyāt // (25) Par.?
yad anyām uttarām iṣṭakām upadadhyāt paśūnāṃ ca yajamānasya ca prāṇaṃ cāyuś cāpidadhyāt // (26) Par.?
tasmān nānyottareṣṭakopadheyā // (27) Par.?
svayamātṛṇṇām upadadhāti // (28) Par.?
asau vai svayamātṛṇṇā // (29) Par.?
amūm evopadhatte // (30) Par.?
aśvam upaghrāpayati // (31) Par.?
prāṇam evāsyāṃ dadhāti // (32) Par.?
atho prājāpatyo vā aśvaḥ // (33) Par.?
prajāpatinaivāgniṃ cinute // (34) Par.?
svayamātṛṇṇā bhavati // (35) Par.?
prāṇānām utsṛṣṭyai // (36) Par.?
atho suvargasya lokasyānukhyātyai // (37) Par.?
eṣā vai devānāṃ vikrāntir yad vikarṇī // (38) Par.?
yad vikarṇīm upadadhāti devānām eva vikrāntim anu vikramate // (39) Par.?
uttarata upadadhāti // (40) Par.?
tasmād uttarataupacāro 'gniḥ // (41) Par.?
vāyumatī bhavati samiddhyai // (42) Par.?
Duration=0.13601016998291 secs.