Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtavyā upadadhāty ṛtūnāṃ kᄆptyai // (1) Par.?
dvaṃdvam upadadhāti // (2) Par.?
tasmād dvaṃdvam ṛtavaḥ // (3) Par.?
adhṛteva vā eṣā yan madhyamā citiḥ // (4) Par.?
antarikṣam iva vā eṣā // (5) Par.?
dvaṃdvam anyāsu citīṣūpadadhāti catasro madhye dhṛtyai // (6) Par.?
antaḥśleṣaṇaṃ vā etāś citīnāṃ yad ṛtavyāḥ // (7) Par.?
yad ṛtavyā upadadhāti citīnāṃ vidhṛtyai // (8) Par.?
avakām anūpadadhāti // (9) Par.?
eṣā vā agner yoniḥ // (10) Par.?
sayonim evāgniṃ cinute // (11) Par.?
uvāca ha viśvāmitraḥ // (12) Par.?
adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti // (13) Par.?
saṃvatsaro vā etam pratiṣṭhāyai nudate yo 'gniṃ citvā na pratitiṣṭhati // (14) Par.?
pañca pūrvāś citayo bhavanti // (15) Par.?
atha ṣaṣṭhīṃ citiṃ cinute // (16) Par.?
ṣaḍ vā ṛtavaḥ saṃvatsaraḥ // (17) Par.?
ṛtuṣv eva saṃvatsare pratitiṣṭhati // (18) Par.?
etā vā adhipatnīr nāmeṣṭakāḥ // (19) Par.?
yasyaitā upadhīyanta adhipatir eva samānānām bhavati // (20) Par.?
yaṃ dviṣyāt tam upadadhad dhyāyet // (21) Par.?
etābhya evainaṃ devatābhya āvṛścati // (22) Par.?
ārtim ārcchati // (23) Par.?
aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan // (24) Par.?
taddhiraṇyam abhavat // (25) Par.?
yaddhiraṇyaśalkaiḥ prokṣati yajñasya niṣkṛtyai // (26) Par.?
atho bheṣajam evāsmai karoti // (27) Par.?
atho rūpeṇaivainaṃ samardhayati // (28) Par.?
atho hiraṇyajyotiṣaiva suvargaṃ lokam eti // (29) Par.?
sāhasravatā prokṣati // (30) Par.?
sāhasraḥ prajāpatiḥ prajāpater āptyai // (31) Par.?
imā me agna iṣṭakā dhenavaḥ santv ity āha // (32) Par.?
dhenūr evaināḥ kurute // (33) Par.?
tā enaṃ kāmadughā amutrāmuṣmiṃ loka upatiṣṭhante // (34) Par.?
Duration=0.070313930511475 secs.