Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): linguistic speculation, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upadravaṃ gandharvāpsarobhyaḥ / (1.1) Par.?
tasmāt ta upadravaṃ gṛhṇanta iva caranti // (1.2) Par.?
nidhanam pitṛbhyas tasmād u te nidhanasaṃsthāḥ // (2.1) Par.?
tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat // (3.1) Par.?
sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam // (4.1) Par.?
sa eṣa sarvair lokaiḥ samaḥ / (5.1) Par.?
tad yad eṣa sarvair lokaiḥ samas tasmād eṣa eva sāma / (5.2) Par.?
sa ha vai sāmavit sa sāma veda ya evaṃ veda // (5.3) Par.?
te 'bruvan dūre vā idam asmat / (6.1) Par.?
tatredaṃ kuru yatropajīvāmeti // (6.2) Par.?
tad ṛtūn abhyatyanayat / (7.1) Par.?
sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam / (7.2) Par.?
māsārdhamāsāv eva saptamāvakarot // (7.3) Par.?
te 'bruvan nedīyo nvāvaitarhi / (8.1) Par.?
tatraiva kuru yatropajīvāmeti // (8.2) Par.?
tat parjanyam abhyatyanayat / (9.1) Par.?
sa purovātam eva hiṅkāram akarot // (9.2) Par.?
Duration=0.053568840026855 secs.