Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): interpretation of individual hymns or stanzas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12294
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ / (1.1) Par.?
na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti // (1.2) Par.?
yad dyāva indra te śataṃ śatam bhūmīr uta syur iti / (2.1) Par.?
yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān // (2.2) Par.?
na tvā vajrint sahasraṃ sūryā anv iti / (3.1) Par.?
na hy etaṃ sahasraṃ cana sūryā anu // (3.2) Par.?
na jātam aṣṭa rodasī iti / (4.1) Par.?
na hy etaṃ jātaṃ rodanti / (4.2) Par.?
ime ha vāva rodasī tābhyām eṣa evākāśo jyāyān / (4.3) Par.?
etasmin hy evaite antaḥ // (4.4) Par.?
sa yaḥ sa ākāśa indra eva saḥ / (5.1) Par.?
sa yaḥ sa indra eṣa eva sa ya eṣa tapati // (5.2) Par.?
sa eṣo 'bhrāṇy atimucyamāna eti / (6.1) Par.?
tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati // (6.2) Par.?
Duration=0.026976108551025 secs.