Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati creates the world, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12665
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tata ādityam asṛjata / (1.1) Par.?
tad asyādityo 'nūpatiṣṭhate // (1.2) Par.?
agram mūrdhāsya saḥ / (2.1) Par.?
tato divam asṛjata / (2.2) Par.?
tad asya dyaur anūpatiṣṭhate // (2.3) Par.?
sajātā aṅgāny asya tāni / (3.1) Par.?
aṅgair hi saha jāyate / (3.2) Par.?
tato vanaspatīn asṛjata / (3.3) Par.?
tad asya vanaspatayo 'nūpatiṣṭhante // (3.4) Par.?
payo lomāny asya tāni / (4.1) Par.?
tata oṣadhīr asṛjata / (4.2) Par.?
tad asyauṣadhayo 'nūpatiṣṭhante // (4.3) Par.?
mahīyā māṃsāny asya tāni / (5.1) Par.?
māṃsair hi saha mahīyate / (5.2) Par.?
tato vayāṃsy asṛjata / (5.3) Par.?
tad asya vayāṃsy anūpatiṣṭhante / (5.4) Par.?
tasmāt tāni prapatiṣṇūni / (5.5) Par.?
prapatiṣṇūnīva mahāmāṃsāni // (5.6) Par.?
raso majjāsya saḥ / (6.1) Par.?
tataḥ pṛthivīm asṛjata / (6.2) Par.?
tad asya pṛthivy anūpatiṣṭhate // (6.3) Par.?
sa haivaṃ ṣoḍaśadhātmānaṃ vikṛtya sārdhaṃ samait / (7.1) Par.?
tad yat sārdhaṃ samaitat tat sāmnaḥ sāmatvam // (7.2) Par.?
sa evaiṣa hiraṇmayaḥ puruṣa udatiṣṭhat prajānāṃ janitā // (8.1) Par.?
Duration=0.059666872024536 secs.