Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc., udgītha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet / (1.1) Par.?
eko hi prāṇaḥ / (1.2) Par.?
eko hāsyājāyate // (1.3) Par.?
sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet / (2.1) Par.?
dvau hi prāṇāpānau / (2.2) Par.?
dvau haivāsyājāyete // (2.3) Par.?
sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet / (3.1) Par.?
trayo hi prāṇo 'pāno vyānaḥ / (3.2) Par.?
trayo haivāsyājāyante // (3.3) Par.?
sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet / (4.1) Par.?
catvāro hi prāṇo 'pāno vyānaḥ samānaḥ / (4.2) Par.?
catvāro haivāsyājāyante // (4.3) Par.?
sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet / (5.1) Par.?
pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ / (5.2) Par.?
pañca haivāsyājāyante // (5.3) Par.?
sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet / (6.1) Par.?
ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ / (6.2) Par.?
ṣaḍḍhaivāsyājāyante // (6.3) Par.?
sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet / (7.1) Par.?
sapta hīme śīrṣaṇyāḥ prāṇāḥ / (7.2) Par.?
sapta haivāsyājāyante // (7.3) Par.?
sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet / (8.1) Par.?
sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau / (8.2) Par.?
nava haivāsyājāyante // (8.3) Par.?
sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet / (9.1) Par.?
sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau nābhyāṃ daśamaḥ / (9.2) Par.?
daśa haivāsyājāyante // (9.3) Par.?
sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet / (10.1) Par.?
sahasraṃ haita ādityaraśmayaḥ / (10.2) Par.?
te 'sya putrāḥ / (10.3) Par.?
sahasraṃ haivāsyājāyante // (10.4) Par.?
evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ / (11.1) Par.?
te ha sarva eva sahasraputrā āsuḥ // (11.2) Par.?
sa ya evaivaṃ veda sahasraṃ haivāsya putrā bhavanti // (12.1) Par.?
Duration=0.051301002502441 secs.