Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Keśin Dārbhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13392
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi / (1.1) Par.?
sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati / (1.2) Par.?
mīmāṃsadhvam iti // (1.3) Par.?
tasmai ha mīmāṃsamānānām ekaś cana na sampraty abhidadhāti // (2.1) Par.?
sa ha tathaiva palyayamānaḥ śmaśāne vā vane vāvṛtīśayānam upādhāvayāṃcakāra / (3.1) Par.?
taṃ ha cāyamānaḥ prajahau // (3.2) Par.?
taṃ hovāca ko 'sīti / (4.1) Par.?
brāhmaṇo 'smi prātṛdo bhālla iti // (4.2) Par.?
sa kiṃ vettheti / (5.1) Par.?
sāmeti // (5.2) Par.?
om iti hovāca / (6.1) Par.?
vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi / (6.2) Par.?
sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi / (6.3) Par.?
mīmāṃsasveti // (6.4) Par.?
tasmai ha mīmāṃsamānas tad eva sampraty abhidadhau // (7.1) Par.?
taṃ hovācāyam ma udgāsyatīti // (8.1) Par.?
tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati / (9.1) Par.?
kasmā ayam alam iti // (9.2) Par.?
alaṃ nvai mahyam iti ha smāha / (10.1) Par.?
saivālam masyālam matāyaitasya hālam evojjagau / (10.2) Par.?
tasmād ālamyailājodgātety ākhyāpayanti // (10.3) Par.?
Duration=0.036699056625366 secs.