Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gāyatrī, immortality, amṛta, linguistic speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13452
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā abruvann etā vai kila sarvā devatāḥ / (1.1) Par.?
ekaikām evānu smaḥ / (1.2) Par.?
sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta / (1.3) Par.?
hanta sārdhaṃ sametya yac chreṣṭhaṃ tad asāmeti // (1.4) Par.?
tā etasmin prāṇa okāre vācy akāre samāyan / (2.1) Par.?
tad yat samāyan tat sāmnaḥ sāmatvam // (2.2) Par.?
tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci / (3.1) Par.?
tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti // (3.2) Par.?
ety agner amṛtam apahatapāpma śuddham akṣaram / (4.1) Par.?
gnir ity asya martyam anapahatapāpmākṣaram // (4.2) Par.?
veti vāyor amṛtam apahatapāpma śuddham akṣaram / (5.1) Par.?
yur ity asya martyam anapahatapāpmākṣaram // (5.2) Par.?
ety ādityasyāmṛtam apahatapāpma śuddham akṣaram / (6.1) Par.?
tyety asya martyam anapahatapāpmākṣaram // (6.2) Par.?
preti prāṇasyāmṛtam apahatapāpma śuddham akṣaram / (7.1) Par.?
ṇety asya martyam anapahatapāpmākṣaram // (7.2) Par.?
ety annasyāmṛtam apahatapāpma śuddham akṣaram / (8.1) Par.?
nam ity asya martyam anapahatapāpmākṣaram // (8.2) Par.?
veti vāco 'mṛtam apahatapāpma śuddham akṣaram / (9.1) Par.?
g ity asyai martyam anapahatapāpmākṣaram // (9.2) Par.?
tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci / (10.1) Par.?
tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan // (10.2) Par.?
apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda // (11.1) Par.?
Duration=0.044043064117432 secs.