Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14341
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atheṣṭikālāḥ // (1) Par.?
sadyo dvādaśāhe māsartau saṃvatsare vā // (2) Par.?
agnaye pavamānāyeṣṭiḥ // (3) Par.?
paurṇamāsīvikāraḥ // (4) Par.?
agna āyūṃṣy agne pavasva // (5) Par.?
taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ // (6) Par.?
agnaye ca pāvakāyāgnaye ca śucaye dvitīyā // (7) Par.?
amāvāsyāvikāraḥ // (8) Par.?
agne pāvaka sa saḥ pāvaka // (9) Par.?
agniḥ śucivratatama ud agne śucayaḥ // (10) Par.?
agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ // (11) Par.?
aditaye tṛtīyā // (12) Par.?
tvam agne saprathāḥ soma yās ta iti sadvantāvājyabhāgau // (13) Par.?
uta tvām adite mahi / (14.1) Par.?
mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema / (14.2) Par.?
tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim // (14.3) Par.?
preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ // (15) Par.?
catasraḥ kurvanto 'gnaye prathamām // (16) Par.?
agne dyumnena upa tvā juhvaḥ // (17) Par.?
arcantas tvāgniṃ stomeneti sviṣṭakṛtaḥ // (18) Par.?
Duration=0.18590807914734 secs.