UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14341
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atheṣṭikālāḥ // (1)
Par.?
sadyo dvādaśāhe māsartau saṃvatsare vā // (2)
Par.?
agnaye pavamānāyeṣṭiḥ // (3)
Par.?
paurṇamāsīvikāraḥ // (4)
Par.?
agna āyūṃṣy agne pavasva // (5)
Par.?
taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ // (6)
Par.?
agnaye ca pāvakāyāgnaye ca śucaye dvitīyā // (7)
Par.?
amāvāsyāvikāraḥ // (8)
Par.?
agne pāvaka sa saḥ pāvaka // (9)
Par.?
agniḥ śucivratatama ud agne śucayaḥ // (10)
Par.?
agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ // (11)
Par.?
aditaye tṛtīyā // (12)
Par.?
tvam agne saprathāḥ soma yās ta iti sadvantāvājyabhāgau // (13)
Par.?
uta tvām adite mahi / (14.1)
Par.?
mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema / (14.2)
Par.?
tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim // (14.3)
Par.?
preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ // (15)
Par.?
catasraḥ kurvanto 'gnaye prathamām // (16)
Par.?
agne dyumnena upa tvā juhvaḥ // (17) Par.?
arcantas tvāgniṃ stomeneti sviṣṭakṛtaḥ // (18)
Par.?
Duration=0.18590807914734 secs.