Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10713
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati // (1) Par.?
vihṛdayam ity uccaistarāṃ hutvā sruvam udvartayan // (2) Par.?
somāṃśuṃ hariṇacarmaṇyutsīvya kṣatriyāya badhnāti // (3) Par.?
pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti // (4) Par.?
uktaḥ pūrvasya somāṃśuḥ // (5) Par.?
saṃdānaṃ vo ādānena iti pāśair ādānasaṃdānāni // (6) Par.?
marmāṇi te iti kṣatriyaṃ saṃnāhayati // (7) Par.?
abhayānām apyayaḥ // (8) Par.?
indro manthatu iti // (9) Par.?
pūtirajjur iti pūtirajjum avadhāya // (10) Par.?
aśvatthabadhakayor agniṃ manthati // (11) Par.?
∞ badhaka
l.d.m.
agni
ac.s.m.
math.
3. sg., Pre. ind.
dhūmam iti dhūmam anumantrayate // (12) Par.?
agnim ityagnim // (13) Par.?
tasminn araṇye sapatnakṣayaṇīr ādadhāty aśvatthabadhakatājadbhaṅgāhvakhadiraśarāṇām // (14) Par.?
uktāḥ pāśāḥ // (15) Par.?
āśvatthāni kūṭāni bhāṅgāni jālāni // (16) Par.?
bādhakadaṇḍāni // (17) Par.?
svāhaibhyo iti mitrebhyo juhoti // (18) Par.?
durāhāmībhya iti savyeneṅgiḍam amitrebhyo bādhake // (19) Par.?
uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati // (20) Par.?
ye bāhav ut tiṣṭhata iti yathāliṅgaṃ sampreṣyati // (21) Par.?
homārthe pṛṣadājyam // (22) Par.?
pradānāntāni vāpyāni // (23) Par.?
vāpyais triṣandhīni vajrarūpāṇyarbudirūpāṇi // (24) Par.?
śitipadīṃ saṃpātavatīṃ darbharajjvā kṣatriyāyopasaṅgadaṇḍe badhnāti // (25) Par.?
dvitīyām asyati // (26) Par.?
asmin vasu iti rāṣṭrāvagamanam // (27) Par.?
ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsam āśayati // (28) Par.?
abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati // (29) Par.?
acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati // (30) Par.?
tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti // (31) Par.?
yato loṣṭas tataḥ saṃbhārāḥ // (32) Par.?
tisṛṇāṃ prātaraśite puroḍāśe hvayante // (33) Par.?
Duration=0.15678095817566 secs.