Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16203
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
digbhyo loṣṭān samasyati // (1) Par.?
digbhya ūrjaṃ saṃbharati // (2) Par.?
ūrjy evāgniṃ cinute // (3) Par.?
yāṃ janatāṃ dviṣyāt tasyā diśa āharet // (4) Par.?
iṣam ūrjam aham ita ādīti // (5) Par.?
iṣam evāsyā ūrjam ādatte // (6) Par.?
kṣodhukā bhavati // (7) Par.?
uttaravediṃ nivapati // (8) Par.?
uttaravedyāṃ hy agniś cīyate // (9) Par.?
atho yajñaparur eva nāntareti // (10) Par.?
paśavo vā uttaravediḥ // (11) Par.?
paśūn evāvarunddhe // (12) Par.?
agne tava śravo vaya iti ṣaḍṛcena nivapati // (13) Par.?
ṣaḍ vā ṛtavas saṃvatsaraḥ // (14) Par.?
saṃvatsaro 'gnir vaiśvānaraḥ // (15) Par.?
rūpeṇaiva vaiśvānaram avarunddhe // (16) Par.?
aṣṭākṣarā prathamā // (17) Par.?
aṣṭāśaphāḥ paśavaḥ // (18) Par.?
paśūn evāvarunddhe // (19) Par.?
ūnātiriktā mithunāḥ prajātyai // (20) Par.?
samudraṃ vai nāmaitat prajāpateś chandaḥ // (21) Par.?
samudrāt paśavaḥ prajāyante paśūnāṃ prajātyai // (22) Par.?
indro vai vṛtrāya vajraṃ prāharat // (23) Par.?
sa tredhābhavat sphyas tṛtīyaṃ yūpas tṛtīyaṃ rathas tṛtīyam // (24) Par.?
yad aśīryata tāś śarkarāḥ // (25) Par.?
paśur vā agnir vajraś śarkarāḥ // (26) Par.?
yac charkarābhiḥ pariminoti vajreṇaivāsmai paśūn parigṛhṇāti // (27) Par.?
tasmāt paśavo vajreṇa vidhṛtāḥ // (28) Par.?
tasmāt stheyān astheyaso nādatte // (29) Par.?
daśabhirdaśabhiḥ pariminuyād annakāmasya // (30) Par.?
daśākṣarā virāṭ // (31) Par.?
annaṃ virāṭ // (32) Par.?
virājy evānnādye pratitiṣṭhati // (33) Par.?
navabhirnavabhir abhicarataḥ // (34) Par.?
trivṛd vajraḥ // (35) Par.?
vajram eva bhrātṛvyāya praharati // (36) Par.?
saptabhis saptabhiḥ paśukāmasya // (37) Par.?
sapta prāṇāḥ // (38) Par.?
prāṇebhyo 'dhi paśavaḥ prajāyante paśūnāṃ prajātyai // (39) Par.?
aparimitya śarkarās sikatā vyūhed yaṃ kāmayetāpaśus syād iti // (40) Par.?
aparigṛhītam evāsya retaḥ parāsiñcati // (41) Par.?
apaśur bhavati // (42) Par.?
parimitya śarkarās sikatā vyūhed yaṃ kāmayeta paśumān syād iti // (43) Par.?
parigṛhītam evāsmai retas siñcati // (44) Par.?
paśumān bhavati // (45) Par.?
chandāṃsi vā agner yoniḥ // (46) Par.?
somo retodhāḥ // (47) Par.?
yac chandobhir nyupya saumyā vyūhati yonā eva reto dadhāti vyūhati // (48) Par.?
tasmād yonau garbhā vardhante // (49) Par.?
samānaprabhṛtayo bhavanti nānodarkāḥ // (50) Par.?
tasmāt samānād yoner nānārūpāḥ prajāyante // (51) Par.?
gāyatryā brāhmaṇasya vyūhet // (52) Par.?
gāyatro hi brāhmaṇaḥ // (53) Par.?
triṣṭubhā rājanyasya // (54) Par.?
traiṣṭubho hi rājanyaḥ // (55) Par.?
jagatyā vaiśyasya // (56) Par.?
jāgato hi vaiśyaḥ // (57) Par.?
yathācchandasam eva // (58) Par.?
Duration=0.080365180969238 secs.