Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, sava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāṅ ma āsann iti mantroktānyabhimantrayate // (1) Par.?
bṛhatā mano dyauś ca me punar maitv indriyam iti pratimantrayate // (2) Par.?
pratimantrite vyavadāyāśnanti // (3) Par.?
śataudanāyāṃ dvādaśaṃ śataṃ dakṣiṇāḥ // (4) Par.?
adhikaṃ dadataḥ kāmapraṃ sampadyate // (5) Par.?
brahmāsyety odane hradān pratidiśaṃ karoti // (6) Par.?
uparyāpānam // (7) Par.?
tadabhitaś catasro diśyāḥ kulyāḥ // (8) Par.?
tā rasaiḥ pūrayati // (9) Par.?
pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya // (10) Par.?
yam odanam ity atimṛtyum // (11) Par.?
anaḍvān ity anaḍvāham // (12) Par.?
sūryasya raśmīn iti karkīṃ sānūbandhyāṃ dadāti // (13) Par.?
āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām // (14) Par.?
devā imaṃ madhunā saṃyutaṃ yavaṃ iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam // (15) Par.?
punantu mā devajanā iti pavitraṃ kṛśaram // (16) Par.?
kaḥ pṛśnim ity urvarām // (17) Par.?
sāhasra ity ṛṣabham // (18) Par.?
prajāpatiś cety anaḍvāham // (19) Par.?
namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ // (20) Par.?
bhūmiṣ ṭvety enāṃ pratigṛhṇāti // (21) Par.?
upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam // (22) Par.?
mantroktaṃ tu praśastam // (23) Par.?
iṭasya te vi cṛtāmīti dvāram avasārayati // (24) Par.?
pratīcīṃ tvā pratīcīna ity udapātram agnim ādāya prapadyante // (25) Par.?
tad antar eva sūktena saṃpātavat karoti // (26) Par.?
udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ // (27) Par.?
antarā dyāṃ ca pṛthivīṃ cety enāṃ pratigṛhṇāti // (28) Par.?
upamitām iti mantroktāni pracṛtati // (29) Par.?
mā naḥ pāśam ity abhimantrya dhārayati // (30) Par.?
nāsyāsthīnīti yathoktam // (31) Par.?
sarvam enaṃ samādāyety adbhiḥ pūrṇe garte pravidhya saṃvapati // (32) Par.?
śataudanāṃ ca // (33) Par.?
Duration=0.091241121292114 secs.