Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15363
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dharmaṃ carata mādharmaṃ satyaṃ vadata mānṛtam / (1.1) Par.?
dīrghaṃ paśyata mā hrasvaṃ paraṃ paśyata māparam // (1.2) Par.?
brāhmaṇo bhavaty agniḥ // (2.1) Par.?
agnir vai brāhmaṇa iti śruteḥ // (3.1) Par.?
tacca katham // (4.1) Par.?
tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate // (5.1) Par.?
athāpy udāharanti / (6.1) Par.?
pāti trāti ca dātāram ātmānaṃ caiva kilbiṣāt / (6.2) Par.?
vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu // (6.3) Par.?
na skandate na vyathate nainam adhyāpatecca yat / (7.1) Par.?
variṣṭham agnihotrāt tu brāhmaṇasya mukhe hutam // (7.2) Par.?
dhyānāgniḥ satyopacayanaṃ kṣāntyāhutiḥ sruvaṃ hrīḥ puroḍāśam ahiṃsā saṃtoṣaḥ / (8.1) Par.?
yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ // (8.2) Par.?
jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ / (9.1) Par.?
jīvanāśā dhanāśā ca jīryato 'pi na jīryati // (9.2) Par.?
yā dustyajā durmatibhir yā na jīryati jīryataḥ / (10.1) Par.?
yāsau prāṇāntiko vyādhis tāṃ tṛṣṇāṃ tyajataḥ sukham iti // (10.2) Par.?
namo 'stu mitrāvaruṇayor urvaśyātmajāya śatayātave vasiṣṭhāya vasiṣṭhāyeti // (11.1) Par.?
Duration=0.058273077011108 secs.